Declension table of ?śrīmuṣṇamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśrīmuṣṇamāhātmyam śrīmuṣṇamāhātmye śrīmuṣṇamāhātmyāni
Vocativeśrīmuṣṇamāhātmya śrīmuṣṇamāhātmye śrīmuṣṇamāhātmyāni
Accusativeśrīmuṣṇamāhātmyam śrīmuṣṇamāhātmye śrīmuṣṇamāhātmyāni
Instrumentalśrīmuṣṇamāhātmyena śrīmuṣṇamāhātmyābhyām śrīmuṣṇamāhātmyaiḥ
Dativeśrīmuṣṇamāhātmyāya śrīmuṣṇamāhātmyābhyām śrīmuṣṇamāhātmyebhyaḥ
Ablativeśrīmuṣṇamāhātmyāt śrīmuṣṇamāhātmyābhyām śrīmuṣṇamāhātmyebhyaḥ
Genitiveśrīmuṣṇamāhātmyasya śrīmuṣṇamāhātmyayoḥ śrīmuṣṇamāhātmyānām
Locativeśrīmuṣṇamāhātmye śrīmuṣṇamāhātmyayoḥ śrīmuṣṇamāhātmyeṣu

Compound śrīmuṣṇamāhātmya -

Adverb -śrīmuṣṇamāhātmyam -śrīmuṣṇamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria