Declension table of ?śrīmacchataśalākinī

Deva

FeminineSingularDualPlural
Nominativeśrīmacchataśalākinī śrīmacchataśalākinyau śrīmacchataśalākinyaḥ
Vocativeśrīmacchataśalākini śrīmacchataśalākinyau śrīmacchataśalākinyaḥ
Accusativeśrīmacchataśalākinīm śrīmacchataśalākinyau śrīmacchataśalākinīḥ
Instrumentalśrīmacchataśalākinyā śrīmacchataśalākinībhyām śrīmacchataśalākinībhiḥ
Dativeśrīmacchataśalākinyai śrīmacchataśalākinībhyām śrīmacchataśalākinībhyaḥ
Ablativeśrīmacchataśalākinyāḥ śrīmacchataśalākinībhyām śrīmacchataśalākinībhyaḥ
Genitiveśrīmacchataśalākinyāḥ śrīmacchataśalākinyoḥ śrīmacchataśalākinīnām
Locativeśrīmacchataśalākinyām śrīmacchataśalākinyoḥ śrīmacchataśalākinīṣu

Compound śrīmacchataśalākini - śrīmacchataśalākinī -

Adverb -śrīmacchataśalākini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria