Declension table of ?śrīkaṇṭhīya

Deva

MasculineSingularDualPlural
Nominativeśrīkaṇṭhīyaḥ śrīkaṇṭhīyau śrīkaṇṭhīyāḥ
Vocativeśrīkaṇṭhīya śrīkaṇṭhīyau śrīkaṇṭhīyāḥ
Accusativeśrīkaṇṭhīyam śrīkaṇṭhīyau śrīkaṇṭhīyān
Instrumentalśrīkaṇṭhīyena śrīkaṇṭhīyābhyām śrīkaṇṭhīyaiḥ śrīkaṇṭhīyebhiḥ
Dativeśrīkaṇṭhīyāya śrīkaṇṭhīyābhyām śrīkaṇṭhīyebhyaḥ
Ablativeśrīkaṇṭhīyāt śrīkaṇṭhīyābhyām śrīkaṇṭhīyebhyaḥ
Genitiveśrīkaṇṭhīyasya śrīkaṇṭhīyayoḥ śrīkaṇṭhīyānām
Locativeśrīkaṇṭhīye śrīkaṇṭhīyayoḥ śrīkaṇṭhīyeṣu

Compound śrīkaṇṭhīya -

Adverb -śrīkaṇṭhīyam -śrīkaṇṭhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria