Declension table of ?śrīkaṇṭhanāthīya

Deva

NeuterSingularDualPlural
Nominativeśrīkaṇṭhanāthīyam śrīkaṇṭhanāthīye śrīkaṇṭhanāthīyāni
Vocativeśrīkaṇṭhanāthīya śrīkaṇṭhanāthīye śrīkaṇṭhanāthīyāni
Accusativeśrīkaṇṭhanāthīyam śrīkaṇṭhanāthīye śrīkaṇṭhanāthīyāni
Instrumentalśrīkaṇṭhanāthīyena śrīkaṇṭhanāthīyābhyām śrīkaṇṭhanāthīyaiḥ
Dativeśrīkaṇṭhanāthīyāya śrīkaṇṭhanāthīyābhyām śrīkaṇṭhanāthīyebhyaḥ
Ablativeśrīkaṇṭhanāthīyāt śrīkaṇṭhanāthīyābhyām śrīkaṇṭhanāthīyebhyaḥ
Genitiveśrīkaṇṭhanāthīyasya śrīkaṇṭhanāthīyayoḥ śrīkaṇṭhanāthīyānām
Locativeśrīkaṇṭhanāthīye śrīkaṇṭhanāthīyayoḥ śrīkaṇṭhanāthīyeṣu

Compound śrīkaṇṭhanāthīya -

Adverb -śrīkaṇṭhanāthīyam -śrīkaṇṭhanāthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria