Declension table of ?śrīkaṇṭhadeśa

Deva

MasculineSingularDualPlural
Nominativeśrīkaṇṭhadeśaḥ śrīkaṇṭhadeśau śrīkaṇṭhadeśāḥ
Vocativeśrīkaṇṭhadeśa śrīkaṇṭhadeśau śrīkaṇṭhadeśāḥ
Accusativeśrīkaṇṭhadeśam śrīkaṇṭhadeśau śrīkaṇṭhadeśān
Instrumentalśrīkaṇṭhadeśena śrīkaṇṭhadeśābhyām śrīkaṇṭhadeśaiḥ śrīkaṇṭhadeśebhiḥ
Dativeśrīkaṇṭhadeśāya śrīkaṇṭhadeśābhyām śrīkaṇṭhadeśebhyaḥ
Ablativeśrīkaṇṭhadeśāt śrīkaṇṭhadeśābhyām śrīkaṇṭhadeśebhyaḥ
Genitiveśrīkaṇṭhadeśasya śrīkaṇṭhadeśayoḥ śrīkaṇṭhadeśānām
Locativeśrīkaṇṭhadeśe śrīkaṇṭhadeśayoḥ śrīkaṇṭhadeśeṣu

Compound śrīkaṇṭhadeśa -

Adverb -śrīkaṇṭhadeśam -śrīkaṇṭhadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria