Declension table of ?śrīkṣetra

Deva

NeuterSingularDualPlural
Nominativeśrīkṣetram śrīkṣetre śrīkṣetrāṇi
Vocativeśrīkṣetra śrīkṣetre śrīkṣetrāṇi
Accusativeśrīkṣetram śrīkṣetre śrīkṣetrāṇi
Instrumentalśrīkṣetreṇa śrīkṣetrābhyām śrīkṣetraiḥ
Dativeśrīkṣetrāya śrīkṣetrābhyām śrīkṣetrebhyaḥ
Ablativeśrīkṣetrāt śrīkṣetrābhyām śrīkṣetrebhyaḥ
Genitiveśrīkṣetrasya śrīkṣetrayoḥ śrīkṣetrāṇām
Locativeśrīkṣetre śrīkṣetrayoḥ śrīkṣetreṣu

Compound śrīkṣetra -

Adverb -śrīkṣetram -śrīkṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria