Declension table of ?śrīkṛṣṇavidyāvāgīśa

Deva

MasculineSingularDualPlural
Nominativeśrīkṛṣṇavidyāvāgīśaḥ śrīkṛṣṇavidyāvāgīśau śrīkṛṣṇavidyāvāgīśāḥ
Vocativeśrīkṛṣṇavidyāvāgīśa śrīkṛṣṇavidyāvāgīśau śrīkṛṣṇavidyāvāgīśāḥ
Accusativeśrīkṛṣṇavidyāvāgīśam śrīkṛṣṇavidyāvāgīśau śrīkṛṣṇavidyāvāgīśān
Instrumentalśrīkṛṣṇavidyāvāgīśena śrīkṛṣṇavidyāvāgīśābhyām śrīkṛṣṇavidyāvāgīśaiḥ śrīkṛṣṇavidyāvāgīśebhiḥ
Dativeśrīkṛṣṇavidyāvāgīśāya śrīkṛṣṇavidyāvāgīśābhyām śrīkṛṣṇavidyāvāgīśebhyaḥ
Ablativeśrīkṛṣṇavidyāvāgīśāt śrīkṛṣṇavidyāvāgīśābhyām śrīkṛṣṇavidyāvāgīśebhyaḥ
Genitiveśrīkṛṣṇavidyāvāgīśasya śrīkṛṣṇavidyāvāgīśayoḥ śrīkṛṣṇavidyāvāgīśānām
Locativeśrīkṛṣṇavidyāvāgīśe śrīkṛṣṇavidyāvāgīśayoḥ śrīkṛṣṇavidyāvāgīśeṣu

Compound śrīkṛṣṇavidyāvāgīśa -

Adverb -śrīkṛṣṇavidyāvāgīśam -śrīkṛṣṇavidyāvāgīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria