Declension table of ?śrīgrāmara

Deva

MasculineSingularDualPlural
Nominativeśrīgrāmaraḥ śrīgrāmarau śrīgrāmarāḥ
Vocativeśrīgrāmara śrīgrāmarau śrīgrāmarāḥ
Accusativeśrīgrāmaram śrīgrāmarau śrīgrāmarān
Instrumentalśrīgrāmareṇa śrīgrāmarābhyām śrīgrāmaraiḥ śrīgrāmarebhiḥ
Dativeśrīgrāmarāya śrīgrāmarābhyām śrīgrāmarebhyaḥ
Ablativeśrīgrāmarāt śrīgrāmarābhyām śrīgrāmarebhyaḥ
Genitiveśrīgrāmarasya śrīgrāmarayoḥ śrīgrāmarāṇām
Locativeśrīgrāmare śrīgrāmarayoḥ śrīgrāmareṣu

Compound śrīgrāmara -

Adverb -śrīgrāmaram -śrīgrāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria