Declension table of ?śrīgrāma

Deva

MasculineSingularDualPlural
Nominativeśrīgrāmaḥ śrīgrāmau śrīgrāmāḥ
Vocativeśrīgrāma śrīgrāmau śrīgrāmāḥ
Accusativeśrīgrāmam śrīgrāmau śrīgrāmān
Instrumentalśrīgrāmeṇa śrīgrāmābhyām śrīgrāmaiḥ śrīgrāmebhiḥ
Dativeśrīgrāmāya śrīgrāmābhyām śrīgrāmebhyaḥ
Ablativeśrīgrāmāt śrīgrāmābhyām śrīgrāmebhyaḥ
Genitiveśrīgrāmasya śrīgrāmayoḥ śrīgrāmāṇām
Locativeśrīgrāme śrīgrāmayoḥ śrīgrāmeṣu

Compound śrīgrāma -

Adverb -śrīgrāmam -śrīgrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria