Declension table of ?śrīdharīpañcadaśī

Deva

FeminineSingularDualPlural
Nominativeśrīdharīpañcadaśī śrīdharīpañcadaśyau śrīdharīpañcadaśyaḥ
Vocativeśrīdharīpañcadaśi śrīdharīpañcadaśyau śrīdharīpañcadaśyaḥ
Accusativeśrīdharīpañcadaśīm śrīdharīpañcadaśyau śrīdharīpañcadaśīḥ
Instrumentalśrīdharīpañcadaśyā śrīdharīpañcadaśībhyām śrīdharīpañcadaśībhiḥ
Dativeśrīdharīpañcadaśyai śrīdharīpañcadaśībhyām śrīdharīpañcadaśībhyaḥ
Ablativeśrīdharīpañcadaśyāḥ śrīdharīpañcadaśībhyām śrīdharīpañcadaśībhyaḥ
Genitiveśrīdharīpañcadaśyāḥ śrīdharīpañcadaśyoḥ śrīdharīpañcadaśīnām
Locativeśrīdharīpañcadaśyām śrīdharīpañcadaśyoḥ śrīdharīpañcadaśīṣu

Compound śrīdharīpañcadaśi - śrīdharīpañcadaśī -

Adverb -śrīdharīpañcadaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria