Declension table of ?śrīdāmanandadātrī

Deva

FeminineSingularDualPlural
Nominativeśrīdāmanandadātrī śrīdāmanandadātryau śrīdāmanandadātryaḥ
Vocativeśrīdāmanandadātri śrīdāmanandadātryau śrīdāmanandadātryaḥ
Accusativeśrīdāmanandadātrīm śrīdāmanandadātryau śrīdāmanandadātrīḥ
Instrumentalśrīdāmanandadātryā śrīdāmanandadātrībhyām śrīdāmanandadātrībhiḥ
Dativeśrīdāmanandadātryai śrīdāmanandadātrībhyām śrīdāmanandadātrībhyaḥ
Ablativeśrīdāmanandadātryāḥ śrīdāmanandadātrībhyām śrīdāmanandadātrībhyaḥ
Genitiveśrīdāmanandadātryāḥ śrīdāmanandadātryoḥ śrīdāmanandadātrīṇām
Locativeśrīdāmanandadātryām śrīdāmanandadātryoḥ śrīdāmanandadātrīṣu

Compound śrīdāmanandadātri - śrīdāmanandadātrī -

Adverb -śrīdāmanandadātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria