Declension table of ?śrībhakṣa

Deva

MasculineSingularDualPlural
Nominativeśrībhakṣaḥ śrībhakṣau śrībhakṣāḥ
Vocativeśrībhakṣa śrībhakṣau śrībhakṣāḥ
Accusativeśrībhakṣam śrībhakṣau śrībhakṣān
Instrumentalśrībhakṣeṇa śrībhakṣābhyām śrībhakṣaiḥ śrībhakṣebhiḥ
Dativeśrībhakṣāya śrībhakṣābhyām śrībhakṣebhyaḥ
Ablativeśrībhakṣāt śrībhakṣābhyām śrībhakṣebhyaḥ
Genitiveśrībhakṣasya śrībhakṣayoḥ śrībhakṣāṇām
Locativeśrībhakṣe śrībhakṣayoḥ śrībhakṣeṣu

Compound śrībhakṣa -

Adverb -śrībhakṣam -śrībhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria