Declension table of ?śrībhaḍa

Deva

MasculineSingularDualPlural
Nominativeśrībhaḍaḥ śrībhaḍau śrībhaḍāḥ
Vocativeśrībhaḍa śrībhaḍau śrībhaḍāḥ
Accusativeśrībhaḍam śrībhaḍau śrībhaḍān
Instrumentalśrībhaḍena śrībhaḍābhyām śrībhaḍaiḥ śrībhaḍebhiḥ
Dativeśrībhaḍāya śrībhaḍābhyām śrībhaḍebhyaḥ
Ablativeśrībhaḍāt śrībhaḍābhyām śrībhaḍebhyaḥ
Genitiveśrībhaḍasya śrībhaḍayoḥ śrībhaḍānām
Locativeśrībhaḍe śrībhaḍayoḥ śrībhaḍeṣu

Compound śrībhaḍa -

Adverb -śrībhaḍam -śrībhaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria