Declension table of ?średhīvyavahāra

Deva

MasculineSingularDualPlural
Nominativeśredhīvyavahāraḥ średhīvyavahārau średhīvyavahārāḥ
Vocativeśredhīvyavahāra średhīvyavahārau średhīvyavahārāḥ
Accusativeśredhīvyavahāram średhīvyavahārau średhīvyavahārān
Instrumentalśredhīvyavahāreṇa średhīvyavahārābhyām średhīvyavahāraiḥ średhīvyavahārebhiḥ
Dativeśredhīvyavahārāya średhīvyavahārābhyām średhīvyavahārebhyaḥ
Ablativeśredhīvyavahārāt średhīvyavahārābhyām średhīvyavahārebhyaḥ
Genitiveśredhīvyavahārasya średhīvyavahārayoḥ średhīvyavahārāṇām
Locativeśredhīvyavahāre średhīvyavahārayoḥ średhīvyavahāreṣu

Compound średhīvyavahāra -

Adverb -średhīvyavahāram -średhīvyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria