Declension table of ?śreṣṭhavāc

Deva

NeuterSingularDualPlural
Nominativeśreṣṭhavāk śreṣṭhavācī śreṣṭhavāñci
Vocativeśreṣṭhavāk śreṣṭhavācī śreṣṭhavāñci
Accusativeśreṣṭhavāñcam śreṣṭhavācī śreṣṭhavāñci
Instrumentalśreṣṭhavācā śreṣṭhavāgbhyām śreṣṭhavāgbhiḥ
Dativeśreṣṭhavāce śreṣṭhavāgbhyām śreṣṭhavāgbhyaḥ
Ablativeśreṣṭhavācaḥ śreṣṭhavāgbhyām śreṣṭhavāgbhyaḥ
Genitiveśreṣṭhavācaḥ śreṣṭhavācoḥ śreṣṭhavācām
Locativeśreṣṭhavāci śreṣṭhavācoḥ śreṣṭhavākṣu

Compound śreṣṭhavāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria