Declension table of ?śreṣṭhasena

Deva

MasculineSingularDualPlural
Nominativeśreṣṭhasenaḥ śreṣṭhasenau śreṣṭhasenāḥ
Vocativeśreṣṭhasena śreṣṭhasenau śreṣṭhasenāḥ
Accusativeśreṣṭhasenam śreṣṭhasenau śreṣṭhasenān
Instrumentalśreṣṭhasenena śreṣṭhasenābhyām śreṣṭhasenaiḥ śreṣṭhasenebhiḥ
Dativeśreṣṭhasenāya śreṣṭhasenābhyām śreṣṭhasenebhyaḥ
Ablativeśreṣṭhasenāt śreṣṭhasenābhyām śreṣṭhasenebhyaḥ
Genitiveśreṣṭhasenasya śreṣṭhasenayoḥ śreṣṭhasenānām
Locativeśreṣṭhasene śreṣṭhasenayoḥ śreṣṭhaseneṣu

Compound śreṣṭhasena -

Adverb -śreṣṭhasenam -śreṣṭhasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria