Declension table of ?śreṣṭhakāṣṭha

Deva

NeuterSingularDualPlural
Nominativeśreṣṭhakāṣṭham śreṣṭhakāṣṭhe śreṣṭhakāṣṭhāni
Vocativeśreṣṭhakāṣṭha śreṣṭhakāṣṭhe śreṣṭhakāṣṭhāni
Accusativeśreṣṭhakāṣṭham śreṣṭhakāṣṭhe śreṣṭhakāṣṭhāni
Instrumentalśreṣṭhakāṣṭhena śreṣṭhakāṣṭhābhyām śreṣṭhakāṣṭhaiḥ
Dativeśreṣṭhakāṣṭhāya śreṣṭhakāṣṭhābhyām śreṣṭhakāṣṭhebhyaḥ
Ablativeśreṣṭhakāṣṭhāt śreṣṭhakāṣṭhābhyām śreṣṭhakāṣṭhebhyaḥ
Genitiveśreṣṭhakāṣṭhasya śreṣṭhakāṣṭhayoḥ śreṣṭhakāṣṭhānām
Locativeśreṣṭhakāṣṭhe śreṣṭhakāṣṭhayoḥ śreṣṭhakāṣṭheṣu

Compound śreṣṭhakāṣṭha -

Adverb -śreṣṭhakāṣṭham -śreṣṭhakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria