Declension table of ?śreṣṭhabhājā

Deva

FeminineSingularDualPlural
Nominativeśreṣṭhabhājā śreṣṭhabhāje śreṣṭhabhājāḥ
Vocativeśreṣṭhabhāje śreṣṭhabhāje śreṣṭhabhājāḥ
Accusativeśreṣṭhabhājām śreṣṭhabhāje śreṣṭhabhājāḥ
Instrumentalśreṣṭhabhājayā śreṣṭhabhājābhyām śreṣṭhabhājābhiḥ
Dativeśreṣṭhabhājāyai śreṣṭhabhājābhyām śreṣṭhabhājābhyaḥ
Ablativeśreṣṭhabhājāyāḥ śreṣṭhabhājābhyām śreṣṭhabhājābhyaḥ
Genitiveśreṣṭhabhājāyāḥ śreṣṭhabhājayoḥ śreṣṭhabhājānām
Locativeśreṣṭhabhājāyām śreṣṭhabhājayoḥ śreṣṭhabhājāsu

Adverb -śreṣṭhabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria