Declension table of ?śreṣṭhāmla

Deva

NeuterSingularDualPlural
Nominativeśreṣṭhāmlam śreṣṭhāmle śreṣṭhāmlāni
Vocativeśreṣṭhāmla śreṣṭhāmle śreṣṭhāmlāni
Accusativeśreṣṭhāmlam śreṣṭhāmle śreṣṭhāmlāni
Instrumentalśreṣṭhāmlena śreṣṭhāmlābhyām śreṣṭhāmlaiḥ
Dativeśreṣṭhāmlāya śreṣṭhāmlābhyām śreṣṭhāmlebhyaḥ
Ablativeśreṣṭhāmlāt śreṣṭhāmlābhyām śreṣṭhāmlebhyaḥ
Genitiveśreṣṭhāmlasya śreṣṭhāmlayoḥ śreṣṭhāmlānām
Locativeśreṣṭhāmle śreṣṭhāmlayoḥ śreṣṭhāmleṣu

Compound śreṣṭhāmla -

Adverb -śreṣṭhāmlam -śreṣṭhāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria