Declension table of ?śreṇimat

Deva

NeuterSingularDualPlural
Nominativeśreṇimat śreṇimantī śreṇimatī śreṇimanti
Vocativeśreṇimat śreṇimantī śreṇimatī śreṇimanti
Accusativeśreṇimat śreṇimantī śreṇimatī śreṇimanti
Instrumentalśreṇimatā śreṇimadbhyām śreṇimadbhiḥ
Dativeśreṇimate śreṇimadbhyām śreṇimadbhyaḥ
Ablativeśreṇimataḥ śreṇimadbhyām śreṇimadbhyaḥ
Genitiveśreṇimataḥ śreṇimatoḥ śreṇimatām
Locativeśreṇimati śreṇimatoḥ śreṇimatsu

Adverb -śreṇimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria