Declension table of ?śreṇimat

Deva

MasculineSingularDualPlural
Nominativeśreṇimān śreṇimantau śreṇimantaḥ
Vocativeśreṇiman śreṇimantau śreṇimantaḥ
Accusativeśreṇimantam śreṇimantau śreṇimataḥ
Instrumentalśreṇimatā śreṇimadbhyām śreṇimadbhiḥ
Dativeśreṇimate śreṇimadbhyām śreṇimadbhyaḥ
Ablativeśreṇimataḥ śreṇimadbhyām śreṇimadbhyaḥ
Genitiveśreṇimataḥ śreṇimatoḥ śreṇimatām
Locativeśreṇimati śreṇimatoḥ śreṇimatsu

Compound śreṇimat -

Adverb -śreṇimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria