Declension table of ?śreṇikṛtā

Deva

FeminineSingularDualPlural
Nominativeśreṇikṛtā śreṇikṛte śreṇikṛtāḥ
Vocativeśreṇikṛte śreṇikṛte śreṇikṛtāḥ
Accusativeśreṇikṛtām śreṇikṛte śreṇikṛtāḥ
Instrumentalśreṇikṛtayā śreṇikṛtābhyām śreṇikṛtābhiḥ
Dativeśreṇikṛtāyai śreṇikṛtābhyām śreṇikṛtābhyaḥ
Ablativeśreṇikṛtāyāḥ śreṇikṛtābhyām śreṇikṛtābhyaḥ
Genitiveśreṇikṛtāyāḥ śreṇikṛtayoḥ śreṇikṛtānām
Locativeśreṇikṛtāyām śreṇikṛtayoḥ śreṇikṛtāsu

Adverb -śreṇikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria