Declension table of ?śreṇīkṛta

Deva

MasculineSingularDualPlural
Nominativeśreṇīkṛtaḥ śreṇīkṛtau śreṇīkṛtāḥ
Vocativeśreṇīkṛta śreṇīkṛtau śreṇīkṛtāḥ
Accusativeśreṇīkṛtam śreṇīkṛtau śreṇīkṛtān
Instrumentalśreṇīkṛtena śreṇīkṛtābhyām śreṇīkṛtaiḥ śreṇīkṛtebhiḥ
Dativeśreṇīkṛtāya śreṇīkṛtābhyām śreṇīkṛtebhyaḥ
Ablativeśreṇīkṛtāt śreṇīkṛtābhyām śreṇīkṛtebhyaḥ
Genitiveśreṇīkṛtasya śreṇīkṛtayoḥ śreṇīkṛtānām
Locativeśreṇīkṛte śreṇīkṛtayoḥ śreṇīkṛteṣu

Compound śreṇīkṛta -

Adverb -śreṇīkṛtam -śreṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria