Declension table of ?śreṇīdharma

Deva

MasculineSingularDualPlural
Nominativeśreṇīdharmaḥ śreṇīdharmau śreṇīdharmāḥ
Vocativeśreṇīdharma śreṇīdharmau śreṇīdharmāḥ
Accusativeśreṇīdharmam śreṇīdharmau śreṇīdharmān
Instrumentalśreṇīdharmeṇa śreṇīdharmābhyām śreṇīdharmaiḥ śreṇīdharmebhiḥ
Dativeśreṇīdharmāya śreṇīdharmābhyām śreṇīdharmebhyaḥ
Ablativeśreṇīdharmāt śreṇīdharmābhyām śreṇīdharmebhyaḥ
Genitiveśreṇīdharmasya śreṇīdharmayoḥ śreṇīdharmāṇām
Locativeśreṇīdharme śreṇīdharmayoḥ śreṇīdharmeṣu

Compound śreṇīdharma -

Adverb -śreṇīdharmam -śreṇīdharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria