Declension table of ?śreṇidat

Deva

MasculineSingularDualPlural
Nominativeśreṇidan śreṇidantau śreṇidantaḥ
Vocativeśreṇidan śreṇidantau śreṇidantaḥ
Accusativeśreṇidantam śreṇidantau śreṇidataḥ
Instrumentalśreṇidatā śreṇidadbhyām śreṇidadbhiḥ
Dativeśreṇidate śreṇidadbhyām śreṇidadbhyaḥ
Ablativeśreṇidataḥ śreṇidadbhyām śreṇidadbhyaḥ
Genitiveśreṇidataḥ śreṇidatoḥ śreṇidatām
Locativeśreṇidati śreṇidatoḥ śreṇidatsu

Compound śreṇidat -

Adverb -śreṇidantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria