Declension table of ?śreḍī

Deva

FeminineSingularDualPlural
Nominativeśreḍī śreḍyau śreḍyaḥ
Vocativeśreḍi śreḍyau śreḍyaḥ
Accusativeśreḍīm śreḍyau śreḍīḥ
Instrumentalśreḍyā śreḍībhyām śreḍībhiḥ
Dativeśreḍyai śreḍībhyām śreḍībhyaḥ
Ablativeśreḍyāḥ śreḍībhyām śreḍībhyaḥ
Genitiveśreḍyāḥ śreḍyoḥ śreḍīnām
Locativeśreḍyām śreḍyoḥ śreḍīṣu

Compound śreḍi - śreḍī -

Adverb -śreḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria