Declension table of ?śraviṣṭhīyā

Deva

FeminineSingularDualPlural
Nominativeśraviṣṭhīyā śraviṣṭhīye śraviṣṭhīyāḥ
Vocativeśraviṣṭhīye śraviṣṭhīye śraviṣṭhīyāḥ
Accusativeśraviṣṭhīyām śraviṣṭhīye śraviṣṭhīyāḥ
Instrumentalśraviṣṭhīyayā śraviṣṭhīyābhyām śraviṣṭhīyābhiḥ
Dativeśraviṣṭhīyāyai śraviṣṭhīyābhyām śraviṣṭhīyābhyaḥ
Ablativeśraviṣṭhīyāyāḥ śraviṣṭhīyābhyām śraviṣṭhīyābhyaḥ
Genitiveśraviṣṭhīyāyāḥ śraviṣṭhīyayoḥ śraviṣṭhīyānām
Locativeśraviṣṭhīyāyām śraviṣṭhīyayoḥ śraviṣṭhīyāsu

Adverb -śraviṣṭhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria