Declension table of ?śravaṇaśīrṣikā

Deva

FeminineSingularDualPlural
Nominativeśravaṇaśīrṣikā śravaṇaśīrṣike śravaṇaśīrṣikāḥ
Vocativeśravaṇaśīrṣike śravaṇaśīrṣike śravaṇaśīrṣikāḥ
Accusativeśravaṇaśīrṣikām śravaṇaśīrṣike śravaṇaśīrṣikāḥ
Instrumentalśravaṇaśīrṣikayā śravaṇaśīrṣikābhyām śravaṇaśīrṣikābhiḥ
Dativeśravaṇaśīrṣikāyai śravaṇaśīrṣikābhyām śravaṇaśīrṣikābhyaḥ
Ablativeśravaṇaśīrṣikāyāḥ śravaṇaśīrṣikābhyām śravaṇaśīrṣikābhyaḥ
Genitiveśravaṇaśīrṣikāyāḥ śravaṇaśīrṣikayoḥ śravaṇaśīrṣikāṇām
Locativeśravaṇaśīrṣikāyām śravaṇaśīrṣikayoḥ śravaṇaśīrṣikāsu

Adverb -śravaṇaśīrṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria