Declension table of ?śravaṇasya

Deva

MasculineSingularDualPlural
Nominativeśravaṇasyaḥ śravaṇasyau śravaṇasyāḥ
Vocativeśravaṇasya śravaṇasyau śravaṇasyāḥ
Accusativeśravaṇasyam śravaṇasyau śravaṇasyān
Instrumentalśravaṇasyena śravaṇasyābhyām śravaṇasyaiḥ śravaṇasyebhiḥ
Dativeśravaṇasyāya śravaṇasyābhyām śravaṇasyebhyaḥ
Ablativeśravaṇasyāt śravaṇasyābhyām śravaṇasyebhyaḥ
Genitiveśravaṇasyasya śravaṇasyayoḥ śravaṇasyānām
Locativeśravaṇasye śravaṇasyayoḥ śravaṇasyeṣu

Compound śravaṇasya -

Adverb -śravaṇasyam -śravaṇasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria