Declension table of ?śravaṇaprāghuṇikīkṛta

Deva

NeuterSingularDualPlural
Nominativeśravaṇaprāghuṇikīkṛtam śravaṇaprāghuṇikīkṛte śravaṇaprāghuṇikīkṛtāni
Vocativeśravaṇaprāghuṇikīkṛta śravaṇaprāghuṇikīkṛte śravaṇaprāghuṇikīkṛtāni
Accusativeśravaṇaprāghuṇikīkṛtam śravaṇaprāghuṇikīkṛte śravaṇaprāghuṇikīkṛtāni
Instrumentalśravaṇaprāghuṇikīkṛtena śravaṇaprāghuṇikīkṛtābhyām śravaṇaprāghuṇikīkṛtaiḥ
Dativeśravaṇaprāghuṇikīkṛtāya śravaṇaprāghuṇikīkṛtābhyām śravaṇaprāghuṇikīkṛtebhyaḥ
Ablativeśravaṇaprāghuṇikīkṛtāt śravaṇaprāghuṇikīkṛtābhyām śravaṇaprāghuṇikīkṛtebhyaḥ
Genitiveśravaṇaprāghuṇikīkṛtasya śravaṇaprāghuṇikīkṛtayoḥ śravaṇaprāghuṇikīkṛtānām
Locativeśravaṇaprāghuṇikīkṛte śravaṇaprāghuṇikīkṛtayoḥ śravaṇaprāghuṇikīkṛteṣu

Compound śravaṇaprāghuṇikīkṛta -

Adverb -śravaṇaprāghuṇikīkṛtam -śravaṇaprāghuṇikīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria