Declension table of ?śravaṇaprāghuṇikīkṛta

Deva

MasculineSingularDualPlural
Nominativeśravaṇaprāghuṇikīkṛtaḥ śravaṇaprāghuṇikīkṛtau śravaṇaprāghuṇikīkṛtāḥ
Vocativeśravaṇaprāghuṇikīkṛta śravaṇaprāghuṇikīkṛtau śravaṇaprāghuṇikīkṛtāḥ
Accusativeśravaṇaprāghuṇikīkṛtam śravaṇaprāghuṇikīkṛtau śravaṇaprāghuṇikīkṛtān
Instrumentalśravaṇaprāghuṇikīkṛtena śravaṇaprāghuṇikīkṛtābhyām śravaṇaprāghuṇikīkṛtaiḥ śravaṇaprāghuṇikīkṛtebhiḥ
Dativeśravaṇaprāghuṇikīkṛtāya śravaṇaprāghuṇikīkṛtābhyām śravaṇaprāghuṇikīkṛtebhyaḥ
Ablativeśravaṇaprāghuṇikīkṛtāt śravaṇaprāghuṇikīkṛtābhyām śravaṇaprāghuṇikīkṛtebhyaḥ
Genitiveśravaṇaprāghuṇikīkṛtasya śravaṇaprāghuṇikīkṛtayoḥ śravaṇaprāghuṇikīkṛtānām
Locativeśravaṇaprāghuṇikīkṛte śravaṇaprāghuṇikīkṛtayoḥ śravaṇaprāghuṇikīkṛteṣu

Compound śravaṇaprāghuṇikīkṛta -

Adverb -śravaṇaprāghuṇikīkṛtam -śravaṇaprāghuṇikīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria