Declension table of ?śravaṇapāli

Deva

FeminineSingularDualPlural
Nominativeśravaṇapāliḥ śravaṇapālī śravaṇapālayaḥ
Vocativeśravaṇapāle śravaṇapālī śravaṇapālayaḥ
Accusativeśravaṇapālim śravaṇapālī śravaṇapālīḥ
Instrumentalśravaṇapālyā śravaṇapālibhyām śravaṇapālibhiḥ
Dativeśravaṇapālyai śravaṇapālaye śravaṇapālibhyām śravaṇapālibhyaḥ
Ablativeśravaṇapālyāḥ śravaṇapāleḥ śravaṇapālibhyām śravaṇapālibhyaḥ
Genitiveśravaṇapālyāḥ śravaṇapāleḥ śravaṇapālyoḥ śravaṇapālīnām
Locativeśravaṇapālyām śravaṇapālau śravaṇapālyoḥ śravaṇapāliṣu

Compound śravaṇapāli -

Adverb -śravaṇapāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria