Declension table of ?śravaṇaka

Deva

MasculineSingularDualPlural
Nominativeśravaṇakaḥ śravaṇakau śravaṇakāḥ
Vocativeśravaṇaka śravaṇakau śravaṇakāḥ
Accusativeśravaṇakam śravaṇakau śravaṇakān
Instrumentalśravaṇakena śravaṇakābhyām śravaṇakaiḥ śravaṇakebhiḥ
Dativeśravaṇakāya śravaṇakābhyām śravaṇakebhyaḥ
Ablativeśravaṇakāt śravaṇakābhyām śravaṇakebhyaḥ
Genitiveśravaṇakasya śravaṇakayoḥ śravaṇakānām
Locativeśravaṇake śravaṇakayoḥ śravaṇakeṣu

Compound śravaṇaka -

Adverb -śravaṇakam -śravaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria