Declension table of ?śravaṇahāriṇī

Deva

FeminineSingularDualPlural
Nominativeśravaṇahāriṇī śravaṇahāriṇyau śravaṇahāriṇyaḥ
Vocativeśravaṇahāriṇi śravaṇahāriṇyau śravaṇahāriṇyaḥ
Accusativeśravaṇahāriṇīm śravaṇahāriṇyau śravaṇahāriṇīḥ
Instrumentalśravaṇahāriṇyā śravaṇahāriṇībhyām śravaṇahāriṇībhiḥ
Dativeśravaṇahāriṇyai śravaṇahāriṇībhyām śravaṇahāriṇībhyaḥ
Ablativeśravaṇahāriṇyāḥ śravaṇahāriṇībhyām śravaṇahāriṇībhyaḥ
Genitiveśravaṇahāriṇyāḥ śravaṇahāriṇyoḥ śravaṇahāriṇīnām
Locativeśravaṇahāriṇyām śravaṇahāriṇyoḥ śravaṇahāriṇīṣu

Compound śravaṇahāriṇi - śravaṇahāriṇī -

Adverb -śravaṇahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria