Declension table of ?śravaṇānandinī

Deva

FeminineSingularDualPlural
Nominativeśravaṇānandinī śravaṇānandinyau śravaṇānandinyaḥ
Vocativeśravaṇānandini śravaṇānandinyau śravaṇānandinyaḥ
Accusativeśravaṇānandinīm śravaṇānandinyau śravaṇānandinīḥ
Instrumentalśravaṇānandinyā śravaṇānandinībhyām śravaṇānandinībhiḥ
Dativeśravaṇānandinyai śravaṇānandinībhyām śravaṇānandinībhyaḥ
Ablativeśravaṇānandinyāḥ śravaṇānandinībhyām śravaṇānandinībhyaḥ
Genitiveśravaṇānandinyāḥ śravaṇānandinyoḥ śravaṇānandinīnām
Locativeśravaṇānandinyām śravaṇānandinyoḥ śravaṇānandinīṣu

Compound śravaṇānandini - śravaṇānandinī -

Adverb -śravaṇānandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria