Declension table of ?śrautasūtravyākhyā

Deva

FeminineSingularDualPlural
Nominativeśrautasūtravyākhyā śrautasūtravyākhye śrautasūtravyākhyāḥ
Vocativeśrautasūtravyākhye śrautasūtravyākhye śrautasūtravyākhyāḥ
Accusativeśrautasūtravyākhyām śrautasūtravyākhye śrautasūtravyākhyāḥ
Instrumentalśrautasūtravyākhyayā śrautasūtravyākhyābhyām śrautasūtravyākhyābhiḥ
Dativeśrautasūtravyākhyāyai śrautasūtravyākhyābhyām śrautasūtravyākhyābhyaḥ
Ablativeśrautasūtravyākhyāyāḥ śrautasūtravyākhyābhyām śrautasūtravyākhyābhyaḥ
Genitiveśrautasūtravyākhyāyāḥ śrautasūtravyākhyayoḥ śrautasūtravyākhyāṇām
Locativeśrautasūtravyākhyāyām śrautasūtravyākhyayoḥ śrautasūtravyākhyāsu

Adverb -śrautasūtravyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria