Declension table of ?śrautakarmaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativeśrautakarmaprāyaścittam śrautakarmaprāyaścitte śrautakarmaprāyaścittāni
Vocativeśrautakarmaprāyaścitta śrautakarmaprāyaścitte śrautakarmaprāyaścittāni
Accusativeśrautakarmaprāyaścittam śrautakarmaprāyaścitte śrautakarmaprāyaścittāni
Instrumentalśrautakarmaprāyaścittena śrautakarmaprāyaścittābhyām śrautakarmaprāyaścittaiḥ
Dativeśrautakarmaprāyaścittāya śrautakarmaprāyaścittābhyām śrautakarmaprāyaścittebhyaḥ
Ablativeśrautakarmaprāyaścittāt śrautakarmaprāyaścittābhyām śrautakarmaprāyaścittebhyaḥ
Genitiveśrautakarmaprāyaścittasya śrautakarmaprāyaścittayoḥ śrautakarmaprāyaścittānām
Locativeśrautakarmaprāyaścitte śrautakarmaprāyaścittayoḥ śrautakarmaprāyaścitteṣu

Compound śrautakarmaprāyaścitta -

Adverb -śrautakarmaprāyaścittam -śrautakarmaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria