Declension table of ?śrauṣṭīya

Deva

NeuterSingularDualPlural
Nominativeśrauṣṭīyam śrauṣṭīye śrauṣṭīyāni
Vocativeśrauṣṭīya śrauṣṭīye śrauṣṭīyāni
Accusativeśrauṣṭīyam śrauṣṭīye śrauṣṭīyāni
Instrumentalśrauṣṭīyena śrauṣṭīyābhyām śrauṣṭīyaiḥ
Dativeśrauṣṭīyāya śrauṣṭīyābhyām śrauṣṭīyebhyaḥ
Ablativeśrauṣṭīyāt śrauṣṭīyābhyām śrauṣṭīyebhyaḥ
Genitiveśrauṣṭīyasya śrauṣṭīyayoḥ śrauṣṭīyānām
Locativeśrauṣṭīye śrauṣṭīyayoḥ śrauṣṭīyeṣu

Compound śrauṣṭīya -

Adverb -śrauṣṭīyam -śrauṣṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria