Declension table of ?śrauṣṭi

Deva

MasculineSingularDualPlural
Nominativeśrauṣṭiḥ śrauṣṭī śrauṣṭayaḥ
Vocativeśrauṣṭe śrauṣṭī śrauṣṭayaḥ
Accusativeśrauṣṭim śrauṣṭī śrauṣṭīn
Instrumentalśrauṣṭinā śrauṣṭibhyām śrauṣṭibhiḥ
Dativeśrauṣṭaye śrauṣṭibhyām śrauṣṭibhyaḥ
Ablativeśrauṣṭeḥ śrauṣṭibhyām śrauṣṭibhyaḥ
Genitiveśrauṣṭeḥ śrauṣṭyoḥ śrauṣṭīnām
Locativeśrauṣṭau śrauṣṭyoḥ śrauṣṭiṣu

Compound śrauṣṭi -

Adverb -śrauṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria