Declension table of ?śraiṣṭhyatama

Deva

NeuterSingularDualPlural
Nominativeśraiṣṭhyatamam śraiṣṭhyatame śraiṣṭhyatamāni
Vocativeśraiṣṭhyatama śraiṣṭhyatame śraiṣṭhyatamāni
Accusativeśraiṣṭhyatamam śraiṣṭhyatame śraiṣṭhyatamāni
Instrumentalśraiṣṭhyatamena śraiṣṭhyatamābhyām śraiṣṭhyatamaiḥ
Dativeśraiṣṭhyatamāya śraiṣṭhyatamābhyām śraiṣṭhyatamebhyaḥ
Ablativeśraiṣṭhyatamāt śraiṣṭhyatamābhyām śraiṣṭhyatamebhyaḥ
Genitiveśraiṣṭhyatamasya śraiṣṭhyatamayoḥ śraiṣṭhyatamānām
Locativeśraiṣṭhyatame śraiṣṭhyatamayoḥ śraiṣṭhyatameṣu

Compound śraiṣṭhyatama -

Adverb -śraiṣṭhyatamam -śraiṣṭhyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria