Declension table of ?śraddhiva

Deva

NeuterSingularDualPlural
Nominativeśraddhivam śraddhive śraddhivāni
Vocativeśraddhiva śraddhive śraddhivāni
Accusativeśraddhivam śraddhive śraddhivāni
Instrumentalśraddhivena śraddhivābhyām śraddhivaiḥ
Dativeśraddhivāya śraddhivābhyām śraddhivebhyaḥ
Ablativeśraddhivāt śraddhivābhyām śraddhivebhyaḥ
Genitiveśraddhivasya śraddhivayoḥ śraddhivānām
Locativeśraddhive śraddhivayoḥ śraddhiveṣu

Compound śraddhiva -

Adverb -śraddhivam -śraddhivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria