Declension table of ?śraddhāvirahita

Deva

MasculineSingularDualPlural
Nominativeśraddhāvirahitaḥ śraddhāvirahitau śraddhāvirahitāḥ
Vocativeśraddhāvirahita śraddhāvirahitau śraddhāvirahitāḥ
Accusativeśraddhāvirahitam śraddhāvirahitau śraddhāvirahitān
Instrumentalśraddhāvirahitena śraddhāvirahitābhyām śraddhāvirahitaiḥ śraddhāvirahitebhiḥ
Dativeśraddhāvirahitāya śraddhāvirahitābhyām śraddhāvirahitebhyaḥ
Ablativeśraddhāvirahitāt śraddhāvirahitābhyām śraddhāvirahitebhyaḥ
Genitiveśraddhāvirahitasya śraddhāvirahitayoḥ śraddhāvirahitānām
Locativeśraddhāvirahite śraddhāvirahitayoḥ śraddhāvirahiteṣu

Compound śraddhāvirahita -

Adverb -śraddhāvirahitam -śraddhāvirahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria