Declension table of ?śraddhāvatā

Deva

FeminineSingularDualPlural
Nominativeśraddhāvatā śraddhāvate śraddhāvatāḥ
Vocativeśraddhāvate śraddhāvate śraddhāvatāḥ
Accusativeśraddhāvatām śraddhāvate śraddhāvatāḥ
Instrumentalśraddhāvatayā śraddhāvatābhyām śraddhāvatābhiḥ
Dativeśraddhāvatāyai śraddhāvatābhyām śraddhāvatābhyaḥ
Ablativeśraddhāvatāyāḥ śraddhāvatābhyām śraddhāvatābhyaḥ
Genitiveśraddhāvatāyāḥ śraddhāvatayoḥ śraddhāvatānām
Locativeśraddhāvatāyām śraddhāvatayoḥ śraddhāvatāsu

Adverb -śraddhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria