Declension table of ?śraddhātṛ

Deva

MasculineSingularDualPlural
Nominativeśraddhātā śraddhātārau śraddhātāraḥ
Vocativeśraddhātaḥ śraddhātārau śraddhātāraḥ
Accusativeśraddhātāram śraddhātārau śraddhātṝn
Instrumentalśraddhātrā śraddhātṛbhyām śraddhātṛbhiḥ
Dativeśraddhātre śraddhātṛbhyām śraddhātṛbhyaḥ
Ablativeśraddhātuḥ śraddhātṛbhyām śraddhātṛbhyaḥ
Genitiveśraddhātuḥ śraddhātroḥ śraddhātṝṇām
Locativeśraddhātari śraddhātroḥ śraddhātṛṣu

Compound śraddhātṛ -

Adverb -śraddhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria