Declension table of ?śraddhāsamanvita

Deva

NeuterSingularDualPlural
Nominativeśraddhāsamanvitam śraddhāsamanvite śraddhāsamanvitāni
Vocativeśraddhāsamanvita śraddhāsamanvite śraddhāsamanvitāni
Accusativeśraddhāsamanvitam śraddhāsamanvite śraddhāsamanvitāni
Instrumentalśraddhāsamanvitena śraddhāsamanvitābhyām śraddhāsamanvitaiḥ
Dativeśraddhāsamanvitāya śraddhāsamanvitābhyām śraddhāsamanvitebhyaḥ
Ablativeśraddhāsamanvitāt śraddhāsamanvitābhyām śraddhāsamanvitebhyaḥ
Genitiveśraddhāsamanvitasya śraddhāsamanvitayoḥ śraddhāsamanvitānām
Locativeśraddhāsamanvite śraddhāsamanvitayoḥ śraddhāsamanviteṣu

Compound śraddhāsamanvita -

Adverb -śraddhāsamanvitam -śraddhāsamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria