Declension table of ?śraddhārahita

Deva

MasculineSingularDualPlural
Nominativeśraddhārahitaḥ śraddhārahitau śraddhārahitāḥ
Vocativeśraddhārahita śraddhārahitau śraddhārahitāḥ
Accusativeśraddhārahitam śraddhārahitau śraddhārahitān
Instrumentalśraddhārahitena śraddhārahitābhyām śraddhārahitaiḥ śraddhārahitebhiḥ
Dativeśraddhārahitāya śraddhārahitābhyām śraddhārahitebhyaḥ
Ablativeśraddhārahitāt śraddhārahitābhyām śraddhārahitebhyaḥ
Genitiveśraddhārahitasya śraddhārahitayoḥ śraddhārahitānām
Locativeśraddhārahite śraddhārahitayoḥ śraddhārahiteṣu

Compound śraddhārahita -

Adverb -śraddhārahitam -śraddhārahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria