Declension table of ?śraddhāprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeśraddhāprakaraṇam śraddhāprakaraṇe śraddhāprakaraṇāni
Vocativeśraddhāprakaraṇa śraddhāprakaraṇe śraddhāprakaraṇāni
Accusativeśraddhāprakaraṇam śraddhāprakaraṇe śraddhāprakaraṇāni
Instrumentalśraddhāprakaraṇena śraddhāprakaraṇābhyām śraddhāprakaraṇaiḥ
Dativeśraddhāprakaraṇāya śraddhāprakaraṇābhyām śraddhāprakaraṇebhyaḥ
Ablativeśraddhāprakaraṇāt śraddhāprakaraṇābhyām śraddhāprakaraṇebhyaḥ
Genitiveśraddhāprakaraṇasya śraddhāprakaraṇayoḥ śraddhāprakaraṇānām
Locativeśraddhāprakaraṇe śraddhāprakaraṇayoḥ śraddhāprakaraṇeṣu

Compound śraddhāprakaraṇa -

Adverb -śraddhāprakaraṇam -śraddhāprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria