Declension table of ?śraddhāmanasā

Deva

FeminineSingularDualPlural
Nominativeśraddhāmanasā śraddhāmanase śraddhāmanasāḥ
Vocativeśraddhāmanase śraddhāmanase śraddhāmanasāḥ
Accusativeśraddhāmanasām śraddhāmanase śraddhāmanasāḥ
Instrumentalśraddhāmanasayā śraddhāmanasābhyām śraddhāmanasābhiḥ
Dativeśraddhāmanasāyai śraddhāmanasābhyām śraddhāmanasābhyaḥ
Ablativeśraddhāmanasāyāḥ śraddhāmanasābhyām śraddhāmanasābhyaḥ
Genitiveśraddhāmanasāyāḥ śraddhāmanasayoḥ śraddhāmanasānām
Locativeśraddhāmanasāyām śraddhāmanasayoḥ śraddhāmanasāsu

Adverb -śraddhāmanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria