Declension table of ?śraddhābalādhāna

Deva

NeuterSingularDualPlural
Nominativeśraddhābalādhānam śraddhābalādhāne śraddhābalādhānāni
Vocativeśraddhābalādhāna śraddhābalādhāne śraddhābalādhānāni
Accusativeśraddhābalādhānam śraddhābalādhāne śraddhābalādhānāni
Instrumentalśraddhābalādhānena śraddhābalādhānābhyām śraddhābalādhānaiḥ
Dativeśraddhābalādhānāya śraddhābalādhānābhyām śraddhābalādhānebhyaḥ
Ablativeśraddhābalādhānāt śraddhābalādhānābhyām śraddhābalādhānebhyaḥ
Genitiveśraddhābalādhānasya śraddhābalādhānayoḥ śraddhābalādhānānām
Locativeśraddhābalādhāne śraddhābalādhānayoḥ śraddhābalādhāneṣu

Compound śraddhābalādhāna -

Adverb -śraddhābalādhānam -śraddhābalādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria