Declension table of ?śraddāna

Deva

NeuterSingularDualPlural
Nominativeśraddānam śraddāne śraddānāni
Vocativeśraddāna śraddāne śraddānāni
Accusativeśraddānam śraddāne śraddānāni
Instrumentalśraddānena śraddānābhyām śraddānaiḥ
Dativeśraddānāya śraddānābhyām śraddānebhyaḥ
Ablativeśraddānāt śraddānābhyām śraddānebhyaḥ
Genitiveśraddānasya śraddānayoḥ śraddānānām
Locativeśraddāne śraddānayoḥ śraddāneṣu

Compound śraddāna -

Adverb -śraddānam -śraddānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria